अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 8
सूक्त - प्रियमेधः
देवता - विश्वेदेवाः, वरुणः
छन्दः - पङ्क्तिः
सूक्तम् - सूक्त-९२
अपा॒दिन्द्रो॒ अपा॑द॒ग्निर्विश्वे॑ दे॒वा अ॑मत्सत। वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो॑ अ॒भ्यनूषत व॒त्सं सं॒शिश्व॑रीरिव ॥
स्वर सहित पद पाठअपा॑त् । इन्द्र॑: । अपा॑त् । अ॒ग्नि: । विश्वे॑ । दे॒वा: । अ॒म॒त्स॒त॒ ॥ वरु॑ण: । इत् । इह । क्ष॒य॒त् । तम् । आप॑: । अ॒भि । अ॒नू॒ष॒त॒ । व॒त्सम् । सं॒शिश्व॑री:ऽइव ॥९२.८॥
स्वर रहित मन्त्र
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत। वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥
स्वर रहित पद पाठअपात् । इन्द्र: । अपात् । अग्नि: । विश्वे । देवा: । अमत्सत ॥ वरुण: । इत् । इह । क्षयत् । तम् । आप: । अभि । अनूषत । वत्सम् । संशिश्वरी:ऽइव ॥९२.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 8
Translation -
The mighty sun drinks the waters of this world, also the fire drinks the libations of Yajna and all the cosmic forces fill them with worldy glamour. In all these activities verily Divine power becomes capable and responsible. The subjects of the world worship Him like the cows to their calf.