Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 12
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    अ॑र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ॑म्। स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु॑म् ॥

    स्वर सहित पद पाठ

    अ॒र्भ॒क: । न । कु॒मा॒र॒क: । अधि॑ । ति॒ष्ठ॒त् । नव॑म् । रथ॑म् ॥ स: । प॒क्ष॒त् । म॒हि॒षम् । मृ॒गम् । पि॒त्रे । मा॒त्रे । वि॒भुऽक्रतु॑म् ॥९२.१२॥


    स्वर रहित मन्त्र

    अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम्। स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥

    स्वर रहित पद पाठ

    अर्भक: । न । कुमारक: । अधि । तिष्ठत् । नवम् । रथम् ॥ स: । पक्षत् । महिषम् । मृगम् । पित्रे । मात्रे । विभुऽक्रतुम् ॥९२.१२॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 12

    Translation -
    As a young child mounts his newly fashioned car so the Almighty God for the sun and for the earth (pitre matre) holds the vast cloud of which serves multifarious purposes.

    इस भाष्य को एडिट करें
    Top