Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 92/ मन्त्र 6
    सूक्त - प्रियमेधः देवता - इन्द्रः छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९२

    अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत्। पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा॑य॒ ब्रह्मोद्य॑तम् ॥

    स्वर सहित पद पाठ

    अव॑ । स्वा॒रा॒ति॒ । गर्ग॑र: । गो॒धा । परि॑ । स॒नि॒व॒न॒त् ॥ पिङ्गा॑ । परि॑ । च॒नि॒स्क॒द॒त् । इन्द्रा॑य । ब्रह्म॑ । उत्ऽय॑तम् ॥९२.६॥


    स्वर रहित मन्त्र

    अव स्वराति गर्गरो गोधा परि सनिष्वणत्। पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥

    स्वर रहित पद पाठ

    अव । स्वाराति । गर्गर: । गोधा । परि । सनिवनत् ॥ पिङ्गा । परि । चनिस्कदत् । इन्द्राय । ब्रह्म । उत्ऽयतम् ॥९२.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 92; मन्त्र » 6

    Translation -
    Let there be hymn upraised in praise of Almighty God, Let the violin (viol) sound loudly, Jet the lute send out its voice with might and let the string of bow shrill His song loudly.

    इस भाष्य को एडिट करें
    Top