अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 5
अ॑श्वा॒यन्तो॑ ग॒व्यन्तो॑ वा॒जय॑न्तो॒ हवा॑महे॒ त्वोप॑गन्त॒वा उ॑। आ॒भूष॑न्तस्ते सुम॒तौ नवा॑यां व॒यमि॑न्द्र त्वा शु॒नं हु॑वेम ॥
स्वर सहित पद पाठअ॒श्व॒ऽयन्त॑: । ग॒व्यन्त॑: । वा॒जय॑न्त: । हवा॑महे । त्वा॒ । उप॑ऽग॒न्त॒वै । ऊं॒ इति॑ ॥ आ॒ऽभूष॑न्त: । ते॒ । सु॒ऽम॒तौ । नवा॑याम् । व॒यम् । इ॒न्द्र॒ । त्वा॒ । शु॒नम् । हु॒वे॒म॒॥९६.५॥
स्वर रहित मन्त्र
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ। आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
स्वर रहित पद पाठअश्वऽयन्त: । गव्यन्त: । वाजयन्त: । हवामहे । त्वा । उपऽगन्तवै । ऊं इति ॥ आऽभूषन्त: । ते । सुऽमतौ । नवायाम् । वयम् । इन्द्र । त्वा । शुनम् । हुवेम॥९६.५॥
अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 5
Translation -
O mighty ruler, we desiring horses, desiring land, desiring grain call on you to come to us. O strong one, may we occupying proper place in your good intention easily call on you.