Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 9
    सूक्त - पूरणः देवता - इन्द्राग्नी, यक्ष्मनाशनम् छन्दः - शक्वरीगर्भा जगती सूक्तम् - सूक्त-९६

    श॒तं जी॑व श॒रदो॒ वर्ध॑मानः श॒तं हे॑म॒न्ताञ्छ॒तमु॑ वस॒न्तान्। श॒तं त॒ इन्द्रो॑ अ॒ग्निः स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषाहा॑र्षमेनम् ॥

    स्वर सहित पद पाठ

    श॒तम् । जी॒व॒ । श॒रद॑: । वर्ध॑मान: । श॒तम् । हे॒म॒न्तान् । श॒तम् । ऊं॒ इति॑ । व॒स॒न्तान् ॥ श॒तम् । ते॒ । इन्द्र॑: । अ॒ग्नि: । स॒वि॒ता । बृह॒स्पति॑: । श॒तऽआ॑युषा । ह॒वि॒षा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥९६.९॥


    स्वर रहित मन्त्र

    शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान्। शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥

    स्वर रहित पद पाठ

    शतम् । जीव । शरद: । वर्धमान: । शतम् । हेमन्तान् । शतम् । ऊं इति । वसन्तान् ॥ शतम् । ते । इन्द्र: । अग्नि: । सविता । बृहस्पति: । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥९६.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 9

    Translation -
    O man, you increasing your strength live a hundred autumns live through a hundred springs and a hundred winters. Let electricity, fire, sun and air through the medicine lasting hundred years life restore him for hundred autumns.

    इस भाष्य को एडिट करें
    Top