Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 8
    सूक्त - पूरणः देवता - इन्द्राग्नी, यक्ष्मनाशनम् छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-९६

    स॑हस्रा॒क्षेण॑ श॒तवी॑र्येण श॒तायु॑षा ह॒विषाहा॑र्षमेनम्। इन्द्रो॒ यथै॑नं श॒रदो॒ नया॒त्यति॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ॥

    स्वर सहित पद पाठ

    स॒ह॒स्र॒ऽअ॒क्षेण॑ । श॒तऽवी॑र्येण । श॒तऽआ॑युषा । ह॒विषा॑ । आ । अ॒हा॒र्ष॒म् । ए॒न॒म् ॥ इन्द्र॑: । यथा॑ । ए॒न॒म् । श॒रद॑: । नया॑ति । अति॑ । विश्व॑स्य । दु॒:ऽइ॒तस्य॑ । पा॒रम् ॥९६.८॥


    स्वर रहित मन्त्र

    सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम्। इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥

    स्वर रहित पद पाठ

    सहस्रऽअक्षेण । शतऽवीर्येण । शतऽआयुषा । हविषा । आ । अहार्षम् । एनम् ॥ इन्द्र: । यथा । एनम् । शरद: । नयाति । अति । विश्वस्य । दु:ऽइतस्य । पारम् ॥९६.८॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 8

    Translation -
    I have restored him to health with the medicine named shatavirya which has hundred-powered potency, thousand-powered potency and has the power to make one lead the life of hundred years. Let the mighty physician lead him safe for a hundred autumns and to the farther shore of disease and pains.

    इस भाष्य को एडिट करें
    Top