Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 96/ मन्त्र 13
    सूक्त - रक्षोहाः देवता - गर्भसंस्रावप्रायश्चित्तम् छन्दः - अनुष्टुप् सूक्तम् - सूक्त-९६

    यस्ते॒ हन्ति॑ प॒तय॑न्तं निष॒त्स्नुं यः स॑रीसृ॒पम्। जा॒तं यस्ते॒ जिघां॑सति॒ तमि॒तो ना॑शयामसि ॥

    स्वर सहित पद पाठ

    य: । ते॒ । हन्ति॑ । प॒तय॑न्तम् । नि॒ऽस॒त्नुम् । य: । स॒री॒सृ॒पम् ॥ जा॒तम् । य: । ते॒ । जिघां॑सति । तम् । इ॒त: । ना॒श॒या॒म॒सि॒ ॥ ९६.१३॥


    स्वर रहित मन्त्र

    यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम्। जातं यस्ते जिघांसति तमितो नाशयामसि ॥

    स्वर रहित पद पाठ

    य: । ते । हन्ति । पतयन्तम् । निऽसत्नुम् । य: । सरीसृपम् ॥ जातम् । य: । ते । जिघांसति । तम् । इत: । नाशयामसि ॥ ९६.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 96; मन्त्र » 13

    Translation -
    O Woman, I the physician drive away from here that germ of disease which destroys the sinking semen-seed, the settled seed and the moving embryo and which kills the born babe.

    इस भाष्य को एडिट करें
    Top