अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 2
अना॑प्ता॒ ये वः॑ प्रथ॒मा यानि॒ कर्मा॑णि चक्रि॒रे। वी॒रान्नो॒ अत्र॒ मा द॑भ॒न्तद्व॑ ए॒तत्पु॒रो द॑धे ॥
स्वर सहित पद पाठअना॑प्ता: । ये । व॒: । प्र॒थ॒मा: । यानि॑ । कर्मा॑णि। च॒क्रि॒रे । वी॒रान् । न॒: । अत्र॑ । मा । द॒भ॒न् । तत् । व॒: । ए॒तत् । पु॒र: । द॒धे॒ ॥६.२॥
स्वर रहित मन्त्र
अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे। वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे ॥
स्वर रहित पद पाठअनाप्ता: । ये । व: । प्रथमा: । यानि । कर्माणि। चक्रिरे । वीरान् । न: । अत्र । मा । दभन् । तत् । व: । एतत् । पुर: । दधे ॥६.२॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 2
Translation -
O men; Those ignorant persons amongst you and those their acts which they performed may not harm our heroes and children. Therefore, I, the priest set before you this Vedic speech. (as the code of conduct.)