Loading...
अथर्ववेद > काण्ड 5 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 4
    सूक्त - अथर्वा देवता - रुद्रगणः छन्दः - पञ्चपदा अनुष्टुबुष्णिक्, त्रिष्टुब्गर्भा जगती सूक्तम् - ब्रह्मविद्या सूक्त

    पर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑। द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥

    स्वर सहित पद पाठ

    परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणि॑: । द्वि॒ष: । तत् । अधि॑। अ॒र्ण॒वेन॑ । ई॒य॒से॒ । स॒नि॒स्र॒स: । नाम । अ॒सि॒ । त्र॒य॒:ऽद॒श: । मास॑: । इन्द्र॑स्य । गृ॒ह: ॥६.४॥


    स्वर रहित मन्त्र

    पर्यु षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः। द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥

    स्वर रहित पद पाठ

    परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणि: । द्विष: । तत् । अधि। अर्णवेन । ईयसे । सनिस्रस: । नाम । असि । त्रय:ऽदश: । मास: । इन्द्रस्य । गृह: ॥६.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 4

    Translation -
    Let Rudra, the dreadful air defeating Vritrani, the clouds which do not release water come to us for bestowing us grain. This therefore, controls the clouds through the atmospheric ocean as a King overcomes the foemen by the sea, This air is called Sanisrasah, the conqueror of foes. The thirteenth month (the intercalary month) is the abode of Indra, the sun.

    इस भाष्य को एडिट करें
    Top