अथर्ववेद - काण्ड 5/ सूक्त 6/ मन्त्र 9
सूक्त - अथर्वा
देवता - हेतिः
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - ब्रह्मविद्या सूक्त
चक्षु॑षो हेते॒ मन॑सो हेते॒ ब्रह्म॑णो हेते॒ तप॑सश्च हेते। मे॒न्या मे॒निर॑स्यमे॒नय॒स्ते स॑न्तु॒ ये॒स्माँ अ॑भ्यघा॒यन्ति॑ ॥
स्वर सहित पद पाठचक्षु॑ष: । हे॒ते॒ । मन॑स: । हे॒ते॒ । ब्रह्म॑ण: । हे॒ते॒ । तप॑स: । च॒ । हे॒ते॒ । मे॒न्या: । मे॒नि: । अ॒सि॒ । अ॒मे॒नय॑: । ते । स॒न्तु॒ । ये । अ॒स्मान् । अ॒भि॒ऽअ॒घा॒यन्ति॑ ॥६.९॥
स्वर रहित मन्त्र
चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते। मेन्या मेनिरस्यमेनयस्ते सन्तु येस्माँ अभ्यघायन्ति ॥
स्वर रहित पद पाठचक्षुष: । हेते । मनस: । हेते । ब्रह्मण: । हेते । तपस: । च । हेते । मेन्या: । मेनि: । असि । अमेनय: । ते । सन्तु । ये । अस्मान् । अभिऽअघायन्ति ॥६.९॥
अथर्ववेद - काण्ड » 5; सूक्त » 6; मन्त्र » 9
Translation -
This Agni, the fire is the missile of eyes, missile of mind, missile of Knowledge and missile of ferver. This is the weapon against the weapon. Let those persons who assail us be weaponless.