Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 3
    सूक्त - शौनक् देवता - मेधा छन्दः - पथ्याबृहती सूक्तम् - मेधावर्धन सूक्त

    यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥

    स्वर सहित पद पाठ

    याम् । मे॒धाम् । ऋ॒भव॑: । वि॒दु: । याम् ।मे॒धाम् । असु॑रा: । वि॒दु: । ऋष॑य:। भ॒द्राम् । मे॒धाम् । याम् । वि॒दु: । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥


    स्वर रहित मन्त्र

    यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥

    स्वर रहित पद पाठ

    याम् । मेधाम् । ऋभव: । विदु: । याम् ।मेधाम् । असुरा: । विदु: । ऋषय:। भद्राम् । मेधाम् । याम् । विदु: । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 3

    Translation -
    We secure into me that knowledge which is attained by the men of perspicacious effulgence, that which is attained the men of spiritual attainments and that good one which is attained by the seers.

    इस भाष्य को एडिट करें
    Top