Loading...
अथर्ववेद > काण्ड 6 > सूक्त 108

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 108/ मन्त्र 4
    सूक्त - शौनक् देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - मेधावर्धन सूक्त

    यामृष॑यो भूत॒कृतो॑ मे॒धां मे॑धा॒विनो॑ वि॒दुः। तया॒ माम॒द्य मे॒धयाग्ने॑ मेधा॒विनं॑ कृणु ॥

    स्वर सहित पद पाठ

    याम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥


    स्वर रहित मन्त्र

    यामृषयो भूतकृतो मेधां मेधाविनो विदुः। तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥

    स्वर रहित पद पाठ

    याम् । ऋषय: । भूतऽकृत: । मेधाम् । मेधाविन: । विदु: । तया । माम् । अद्य । मेधया । अग्ने । मेधाविनम् । कृणु ॥१०८.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 108; मन्त्र » 4
    Top