अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 20
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥
स्वर सहित पद पाठए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तव: । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सव॑: । अदा॑भ्यम् । शिशी॑ते । श॒क्र: । पिशु॑नेभ्य: । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२०॥
स्वर रहित मन्त्र
एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्। शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥
स्वर रहित पद पाठएते । ऊं इति । त्ये । पतयन्ति । श्वऽयातव: । इन्द्रम् । दिप्सन्ति । दिप्सव: । अदाभ्यम् । शिशीते । शक्र: । पिशुनेभ्य: । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्य: ॥४.२०॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 20
Translation -
These enemies possessing dog-like activities, Benton mischief wander and desire to kill the indomitable King. Let the powerful King make bolt-like weapon with certainty and sharpen it for slaying the greedy treacherous assailing enemies.