अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 16
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥
स्वर सहित पद पाठय: । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । य: । वा॒ । र॒क्षा: । शुचि॑: । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तो: । अ॒ध॒म: । प॒दी॒ष्ट॒ ॥४.१६॥
स्वर रहित मन्त्र
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह। इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥
स्वर रहित पद पाठय: । मा । अयातुम् । यातुऽधान । इति । आह । य: । वा । रक्षा: । शुचि: । अस्मि । इति । आह । इन्द्र: । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तो: । अधम: । पदीष्ट ॥४.१६॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 16
Translation -
Let the mighty King kill, with lethal weapon, to the man who calls me wicked and mischief monger while I am free from all the devilish nature, who being himself treacherous wicked declares that he is a man of puritan type and let him as vilest of all creatures perish.