Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 14
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने। किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥

    स्वर सहित पद पाठ

    यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेव: । अस्मि॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । हृ॒णाी॒षे॒ । द्रो॒घ॒ऽवाच॑: । ते॒ । नि॒:ऽऋ॒थम् । स॒च॒न्ता॒म् ॥४.१४॥


    स्वर रहित मन्त्र

    यदि वाहमनृतदेवो अस्मि मोघं वा देवाँ अप्यूहे अग्ने। किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥

    स्वर रहित पद पाठ

    यदि । वा । अहम् । अनृतऽदेव: । अस्मि । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने । किम् । अस्मभ्यम् । जातऽवेद: । हृणाीषे । द्रोघऽवाच: । ते । नि:ऽऋथम् । सचन्ताम् ॥४.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 14

    Translation -
    O wise King! If I worship untruth as truth, if I, in vain think of many worshippable deities, do you become angry upon us-? Let the calamity fall upon them (be they others or be they we) who speak lie against you.

    इस भाष्य को एडिट करें
    Top