अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 14
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - उपरिष्टान्निचृद्बृहती
सूक्तम् - ओषधि समूह सूक्त
वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑माणोऽभिशस्ति॒पाः। अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ॥
स्वर सहित पद पाठवैया॑घ्र: । म॒णि: । वी॒रुधा॑म् । त्राय॑माण: । अ॒भि॒श॒स्ति॒ऽपा: । अमी॑वा: । सर्वा॑ । रक्षां॑सि । अ॑प । ह॒न्तु॒ । अधि॑ । दू॒रम् । अ॒स्मत् ॥७.१४॥
स्वर रहित मन्त्र
वैयाघ्रो मणिर्वीरुधां त्रायमाणोऽभिशस्तिपाः। अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ॥
स्वर रहित पद पाठवैयाघ्र: । मणि: । वीरुधाम् । त्रायमाण: । अभिशस्तिऽपा: । अमीवा: । सर्वा । रक्षांसि । अप । हन्तु । अधि । दूरम् । अस्मत् ॥७.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 14
Translation -
Let Mani, the tablet prepared of these herbaceous plants know as vaiygaghra (as powerful as lion), protective and guard against disease, beat the diseases, and all troubles off from us,