Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 22
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥

    स्वर सहित पद पाठ

    तस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥


    स्वर रहित मन्त्र

    तस्यामृतस्येमं बलं पुरुषं पाययामसि। अथो कृणोमि भेषजं यथासच्छतहायनः ॥

    स्वर रहित पद पाठ

    तस्य । अमृतस्य । इमम्। बलम् । पुरुषम् । पाययामसि । अथो इति । कृणोमि । भेषजम् । यथा । असत् । शतऽहायन: ॥७.२२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 22

    Translation -
    We, the physicians give the essence of that cloud or rain (in the form of this medicinal plant) to this man to drink. Thus 1, the physician prepare remedy that he may live hundred years.

    इस भाष्य को एडिट करें
    Top