Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 17
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च। ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥

    स्वर सहित पद पाठ

    या: । रोह॑न्ति । आ॒ङ्गि॒र॒सी: । पर्व॑तेषु । स॒मेषु॑ । च॒ । ता: । न॒: । पय॑स्वती: । शि॒वा: । ओष॑धी: । स॒न्तु॒ । शम् । हृ॒दे ॥७.१७॥


    स्वर रहित मन्त्र

    या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥

    स्वर रहित पद पाठ

    या: । रोहन्ति । आङ्गिरसी: । पर्वतेषु । समेषु । च । ता: । न: । पयस्वती: । शिवा: । ओषधी: । सन्तु । शम् । हृदे ॥७.१७॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 17

    Translation -
    May these juicy plants which are known as Angirasa (possessing the properties of heat) and grow on mountains and on plains be auspicious and pleasant for my heart.

    इस भाष्य को एडिट करें
    Top