अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पुरउष्णिक्
सूक्तम् - ओषधि समूह सूक्त
आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥
स्वर सहित पद पाठआप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥
स्वर रहित मन्त्र
आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥
स्वर रहित पद पाठआप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3
Translation -
The pure waters ate the first and best of the medicines which removes consumption caused by disobedience of nature’s law- from every limb of yours, O man !