Loading...
अथर्ववेद > काण्ड 15 > सूक्त 11

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा पूर्वात्रिष्टुप् अतिशक्वरी छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    स्व॒यमे॑नमभ्यु॒देत्य॑ ब्रूया॒द्व्रात्य॒ क्वावात्सी॒र्व्रात्यो॑द॒कं व्रात्य॑त॒र्पय॑न्तु॒ व्रात्य॒ यथा॑ ते प्रि॒यं तथा॑स्तु॒ व्रात्य॒ यथा॑ ते॒वश॒स्तथा॑स्तु॒ व्रात्य॒ यथा॑ ते निका॒मस्तथा॒स्त्विति॑ ॥

    स्वर सहित पद पाठ

    स्व॒यम् । ए॒न॒म् । अ॒भि॒ऽउ॒देत्य॑ । ब्रू॒या॒त् । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । व्रात्य॑ । उ॒द॒कम् । व्रात्य॑ । त॒र्पय॑न्तु । व्रात्य॑ । यथा॑ । ते॒ । प्रि॒यम् । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । व्रात्य॑ । यथा॑ । ते॒ । नि॒ऽका॒म: । तथा॑ । अ॒स्तु॒ । इति॑ ॥११.२॥


    स्वर रहित मन्त्र

    स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्यतर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा तेवशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥

    स्वर रहित पद पाठ

    स्वयम् । एनम् । अभिऽउदेत्य । ब्रूयात् । व्रात्य । क्व । अवात्सी: । व्रात्य । उदकम् । व्रात्य । तर्पयन्तु । व्रात्य । यथा । ते । प्रियम् । तथा । अस्तु । व्रात्य । यथा । ते । वश: । तथा । अस्तु । व्रात्य । यथा । ते । निऽकाम: । तथा । अस्तु । इति ॥११.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 2

    भाषार्थ -
    (स्वयम्) गृहस्थी अपने-आप (एनम्) इस अतिथि के (अभि) सम्मुख (उदेत्य) उठ आकर (ब्रूयात्) कहें कि (व्रात्य) हे व्रात्य ! (क्व) कहाँ (अवात्सीः) निवास था, अर्थात् कहां से आप आए हैं, (व्रात्य) हे व्रात्य ! (उदकम्) जल या जलपान स्वीकार कीजिये, (व्रात्य) हे व्रात्य ! (तर्पयन्तु) मेरे गृहवासी या भोज्यपदार्थ आप को तृप्त करें, (व्रात्य) हे व्रात्य ! (यथा) जिस प्रकार (ते) आपकी (प्रियम्) प्रिय वस्तु सिद्ध हो (तथा अस्तु) वैसा किया जाय, (व्रात्य) हे व्रात्य ! (यथा) जिस प्रकार (ते) आप की (वशः) इच्छा हो (तथा, अस्तु) वैसा हो, या किया जाय, (व्रात्य) हे वात्य ! (यथा) जिस प्रकार (ते) आप की (निकामः) विशेष कामना हो (तथा, अस्तु, इति) वैसा हो, या किया जाय।

    इस भाष्य को एडिट करें
    Top