अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॑ त॒र्पय॒न्त्विति॑ प्रा॒णमे॒व तेन॒ वर्षी॑यांसं कुरुते ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । त॒र्पय॑न्तु । इति॑। प्रा॒णम् । ए॒व । तेन॑ । वर्षी॑यांसम् । कु॒रु॒ते॒ ॥११.५॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । तर्पयन्तु । इति। प्राणम् । एव । तेन । वर्षीयांसम् । कुरुते ॥११.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 5
भाषार्थ -
(यद्) जो (एनम्) इस अतिथि को (आह) गृहस्थी कहता है कि (व्रात्य) हे व्रात्य ! (तर्पयन्तु, इति) मेरे गृहवासी या भोज्यपदार्थ आप को तृप्त करें, (तेन) उस द्वारा (प्राणम्,एव) अतिथि के प्राण या जीवन को या प्राणप्रद भोजन को (वर्षीयांसम्) प्रवृद्ध (कुरुते) करता है, बढ़ाता है।
टिप्पणी -
[खानपान से जीवन बढ़ता है, और अनशन से जीवन घटता है। वर्षीयांसम् = अधिक वर्षो वाला। वृद्ध (वर्षि), "प्रिय... वृद्ध... वृन्दारकाणां प्र-वर्षि" (अष्टा० ६।४।१५७ ) + ईयसुन्]