अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॒ क्वावात्सी॒रिति॑ प॒थ ए॒व तेन॑ देव॒याना॒नव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । व्रात्य॑ । क्व᳡ । अ॒वा॒त्सी॒: । इति॑ । प॒थ: । ए॒व । तेन॑ । दे॒व॒ऽयाना॑न् । अव॑ । रु॒न्ध्दे॒ ॥११.३॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य क्वावात्सीरिति पथ एव तेन देवयानानव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । व्रात्य । क्व । अवात्सी: । इति । पथ: । एव । तेन । देवऽयानान् । अव । रुन्ध्दे ॥११.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 3
भाषार्थ -
(यद्) जो (एनम्) इस अतिथि को (आह) गृहस्थी कहता है कि (व्रात्य) हे व्रात्य ! (क्व) कहां (अवात्सीः, इति) आप का निवास था, अर्थात् आप कहां से पधारे हैं, (तेन) उस द्वारा गृहस्थी (देवयानाम् पथः, एव) विद्वान् तथा दिव्यगुणी लोगों के शिष्टाचारमार्गों को ही (अवरुन्द्धे) स्वीकार करता है।