अथर्ववेद - काण्ड 15/ सूक्त 11/ मन्त्र 8
सूक्त - अध्यात्म अथवा व्रात्य
देवता - निचृत् आर्ची बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
यदे॑न॒माह॒व्रात्य॒ यथा॑ ते॒ वश॒स्तथा॒स्त्विति॒ वश॑मे॒व तेनाव॑ रुन्द्धे ॥
स्वर सहित पद पाठयत् । ए॒न॒म् । आह॑ । ते॒ । वश॑: । तथा॑ । अ॒स्तु॒ । इति॑ । वश॑म् । एव । तेन॑ । अव॑ । रु॒न्ध्दे॒ ॥११.८॥
स्वर रहित मन्त्र
यदेनमाहव्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्द्धे ॥
स्वर रहित पद पाठयत् । एनम् । आह । ते । वश: । तथा । अस्तु । इति । वशम् । एव । तेन । अव । रुन्ध्दे ॥११.८॥
अथर्ववेद - काण्ड » 15; सूक्त » 11; मन्त्र » 8
भाषार्थ -
(यद्) जो (एनम्) इस अतिथि को (आह) गृहस्थी कहता है कि (व्रात्य) हे व्रात्य ! (यथा) जैसी (ते) आप की (वशः) इच्छा हो (तथा) वैसा (अस्तु इति) किया जाय, (तेन) उस द्वारा (वशम्, एव) अतिथि की इच्छा को ही गृहस्थी (अवरुन्द्धे) पूर्ति करता है। (वशः= कान्तौ, कान्तिः इच्छा)