Loading...
अथर्ववेद > काण्ड 15 > सूक्त 15

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 15/ मन्त्र 3
    सूक्त - अध्यात्म अथवा व्रात्य देवता - प्राजापत्या अनुष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तस्य॒व्रात्य॑स्य। योऽस्य॑ प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥

    स्वर सहित पद पाठ

    तस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । प्रा॒ण: । ऊ॒र्ध्व: । नाम॑ । अ॒यम् । स: । अ॒ग्नि: ॥१५.३॥


    स्वर रहित मन्त्र

    तस्यव्रात्यस्य। योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥

    स्वर रहित पद पाठ

    तस्य । व्रात्यस्य । य: । अस्य । प्रथम: । प्राण: । ऊर्ध्व: । नाम । अयम् । स: । अग्नि: ॥१५.३॥

    अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 3

    भाषार्थ -
    (तस्य) उस (वात्यस्य) व्रतपति तथा प्राणिवर्गों के हितकारी परमेश्वर की [सृष्टि में], (यः) जो (अस्य) इस परमेश्वर का (प्रथमः प्राणः) प्रथम प्राण है (ऊर्ध्वः= नाम) वह "ऊर्ध्व" नाम वाला है, (अयम्) यह (सः) वह (सः) वह (अग्निः) अग्नि है।

    इस भाष्य को एडिट करें
    Top