अथर्ववेद - काण्ड 15/ सूक्त 15/ मन्त्र 3
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य। योऽस्य॑ प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । प्रा॒ण: । ऊ॒र्ध्व: । नाम॑ । अ॒यम् । स: । अ॒ग्नि: ॥१५.३॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । प्रथम: । प्राण: । ऊर्ध्व: । नाम । अयम् । स: । अग्नि: ॥१५.३॥
अथर्ववेद - काण्ड » 15; सूक्त » 15; मन्त्र » 3
भाषार्थ -
(तस्य) उस (वात्यस्य) व्रतपति तथा प्राणिवर्गों के हितकारी परमेश्वर की [सृष्टि में], (यः) जो (अस्य) इस परमेश्वर का (प्रथमः प्राणः) प्रथम प्राण है (ऊर्ध्वः= नाम) वह "ऊर्ध्व" नाम वाला है, (अयम्) यह (सः) वह (सः) वह (अग्निः) अग्नि है।
टिप्पणी -
[ऊर्ध्वः= अग्नि की ज्वाला ऊपर की ओर उठती है, अतः अग्नि "ऊर्ध्व" है]