अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 1
सूक्त - अध्यात्म अथवा व्रात्य
देवता - प्राजापत्या उष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य।योऽस्य॑ प्रथ॒मो व्या॒नः सेयं भूमिः॑ ॥
स्वर सहित पद पाठतस्य॑ । व्रात्य॑स्य । य: । अ॒स्य॒ । प्र॒थ॒म: । वि॒ऽआ॒न: । सा । इ॒यम् । भूमि॑: ॥१७.१॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य।योऽस्य प्रथमो व्यानः सेयं भूमिः ॥
स्वर रहित पद पाठतस्य । व्रात्यस्य । य: । अस्य । प्रथम: । विऽआन: । सा । इयम् । भूमि: ॥१७.१॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 1
भाषार्थ -
(तस्य) उस (व्रात्यस्य) व्रतपति और प्रजावर्गों के हितकारी परमेश्वर की [सृष्टि में], (यः) जो (अस्य) इस परमेश्वर का (प्रथमः) पहिला (व्यानः) व्यान है, (सा) वह (इयम्, भूमिः) यह भूमि है।