अथर्ववेद - काण्ड 15/ सूक्त 17/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तस्य॒व्रात्य॑स्य। एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व ॥
स्वर सहित पद पाठएक॑म् । तत् । ए॒षा॒म् । अ॒मृ॒त॒ऽत्वम् । इति॑ । आऽहु॑ति: । ए॒व ॥१७.१०॥
स्वर रहित मन्त्र
तस्यव्रात्यस्य। एकं तदेषाममृतत्वमित्याहुतिरेव ॥
स्वर रहित पद पाठएकम् । तत् । एषाम् । अमृतऽत्वम् । इति । आऽहुति: । एव ॥१७.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 17; मन्त्र » 10
भाषार्थ -
(तस्य) उस (व्रात्यस्य) व्रतपति तथा प्राणिवर्गों के हितकारी परमेश्वर का [सृष्टि रचना में] (एकम्) एक प्रयोजन [समानर्थम्, मन्त्र ८] है। (तत्) वह है (एषाम्) इन देवों [मन्त्र ८] का (अमृतत्त्वम्) मोक्ष। (इति) यह मोक्ष जो कि (आहुति, एव) आहुतिरूप है, आदित्यनामक [मन्त्र ९] परमेश्वर में आहुत हो जाना, प्रवेश पा लेना है।