Loading...
अथर्ववेद > काण्ड 15 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 2
    सूक्त - अध्यात्म अथवा व्रात्य देवता - एकपदा विराट् बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तं प्र॒जाप॑तिश्चपरमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षंभू॒त्वानु॒व्यवर्तयन्त ॥

    स्वर सहित पद पाठ

    तम् । प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । प‍ि॒ता । च॒ । पि॒ता॒म॒ह: । च॒ । आप॑: । च॒ । श्र॒ध्दा । च॒ । व॒र्षम् । भू॒त्वा । अ॒नु॒ऽव्य᳡वर्तयन्त ॥७.२॥


    स्वर रहित मन्त्र

    तं प्रजापतिश्चपरमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षंभूत्वानुव्यवर्तयन्त ॥

    स्वर रहित पद पाठ

    तम् । प्रजाऽपति: । च । परमेऽस्थी । च । प‍िता । च । पितामह: । च । आप: । च । श्रध्दा । च । वर्षम् । भूत्वा । अनुऽव्यवर्तयन्त ॥७.२॥

    अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 2

    भाषार्थ -
    (तम्) उस योगी व्रात्य-संन्यासी के (अनु) अनुकूल,-(प्रजापतिः, च) प्रजाजनों का रक्षक राजा (परमेष्ठी, च) और सर्वोच्च स्थान में स्थित सम्राट्, (पिता च, पितामहः च) पिता, पितामह अर्थात् प्रजावर्ग के बुजुर्ग, (आपः च) व्यापक परमेश्वर (व्यावर्तन्त) वर्तने लगे। (वर्षम् भूत्वा, श्रद्धा च) और श्रद्धा वर्षा का रूप धारण कर वर्तने लगी, बरसने लगी।

    इस भाष्य को एडिट करें
    Top