अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 2
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदा विराट् बृहती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं प्र॒जाप॑तिश्चपरमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चाप॑श्च श्र॒द्धा च॑ व॒र्षंभू॒त्वानु॒व्यवर्तयन्त ॥
स्वर सहित पद पाठतम् । प्र॒जाऽप॑ति: । च॒ । प॒र॒मे॒ऽस्थी । च॒ । पि॒ता । च॒ । पि॒ता॒म॒ह: । च॒ । आप॑: । च॒ । श्र॒ध्दा । च॒ । व॒र्षम् । भू॒त्वा । अ॒नु॒ऽव्य᳡वर्तयन्त ॥७.२॥
स्वर रहित मन्त्र
तं प्रजापतिश्चपरमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षंभूत्वानुव्यवर्तयन्त ॥
स्वर रहित पद पाठतम् । प्रजाऽपति: । च । परमेऽस्थी । च । पिता । च । पितामह: । च । आप: । च । श्रध्दा । च । वर्षम् । भूत्वा । अनुऽव्यवर्तयन्त ॥७.२॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 2
भाषार्थ -
(तम्) उस योगी व्रात्य-संन्यासी के (अनु) अनुकूल,-(प्रजापतिः, च) प्रजाजनों का रक्षक राजा (परमेष्ठी, च) और सर्वोच्च स्थान में स्थित सम्राट्, (पिता च, पितामहः च) पिता, पितामह अर्थात् प्रजावर्ग के बुजुर्ग, (आपः च) व्यापक परमेश्वर (व्यावर्तन्त) वर्तने लगे। (वर्षम् भूत्वा, श्रद्धा च) और श्रद्धा वर्षा का रूप धारण कर वर्तने लगी, बरसने लगी।
टिप्पणी -
[आपः = व्यापक परमेश्वर, आप्लृ व्याप्तौ। यथा "तदेवाग्निस्तदाद्वायुस्तदु चन्द्रमाः। तदेव शुक्रं तद्ब्रह्म ताऽआपः स प्रजापतिः" (यजु० ३२।१) में, परमेश्वर को “आपः" शब्द द्वारा निर्दिष्ट किया है। श्रद्धा वर्षभ भूत्वा = प्रजाजनों, राजा-महाराजाओं, बुजुर्ग को श्रद्धा की वर्षा मानो इस योगमुद्रासम्पन्न व्रात्य-संन्यासी पर बरसने लगती है]