अथर्ववेद - काण्ड 15/ सूक्त 7/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
ऐनं॑ श्र॒द्धाग॑च्छ॒त्यैनं॑ य॒ज्ञो ग॑च्छ॒त्यैनं॑ लो॒को ग॑च्छ॒त्यैन॒मन्नं॑ गच्छ॒त्यैन॑म॒न्नाद्यं॑गच्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठआ । ए॒न॒म् । श्र॒ध्दा । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । य॒ज्ञ: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । लो॒क: । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । अन्न॑म् । ग॒च्छ॒ति॒ । आ । ए॒न॒म् । अ॒न्न॒ऽअद्य॑म् । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ॥७.५॥
स्वर रहित मन्त्र
ऐनं श्रद्धागच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यंगच्छति य एवं वेद ॥
स्वर रहित पद पाठआ । एनम् । श्रध्दा । गच्छति । आ । एनम् । यज्ञ: । गच्छति । आ । एनम् । लोक: । गच्छति । आ । एनम् । अन्नम् । गच्छति । आ । एनम् । अन्नऽअद्यम् । गच्छति । य: । एवम् । वेद ॥७.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 7; मन्त्र » 5
भाषार्थ -
(एनम्) इस योगी संन्यासी को भी (श्रद्धा) श्रद्धा (आगच्छति) प्राप्त होती है, (एनम्) इसे (यज्ञः) परमेश्वर देव की पूजा, संगति, तथा आत्मसमर्पण की भावना (आ गच्छति) प्राप्त होती है, (एनम्) इसे (लोकः) प्रजाजन (आ गच्छति) प्राप्त होता हैं, (एनम्) इसे (अन्नम्) पेय तथा लेह्य आदि अन्न (आगच्छति) प्राप्त होता है, (एनम्) इसे (अन्नाद्यम्, च) खाद्य-अन्न तथा उपर्युक्त सब कुछ (गच्छति) प्राप्त होते हैं (यः) जो व्यक्ति कि (एवम्) इस प्रकार के तथ्य को (वेद) जानता और तदनुसार आचरण करता है।