अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 4
सूक्त - वाक्
देवता - त्रिपदा प्रतिष्ठार्ची
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
सु॒श्रुतौ॒कर्णौ॑ भद्र॒श्रुतौ॒ कर्णौ॑ भ॒द्रं श्लोकं॑ श्रूयासम् ॥
स्वर सहित पद पाठसु॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्र॒ऽश्रुतौ॑ । कर्णौ॑ । भ॒द्रम् । श्लोक॑म् । श्रू॒या॒स॒म् ॥२.४॥
स्वर रहित मन्त्र
सुश्रुतौकर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥
स्वर रहित पद पाठसुऽश्रुतौ । कर्णौ । भद्रऽश्रुतौ । कर्णौ । भद्रम् । श्लोकम् । श्रूयासम् ॥२.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 4
भाषार्थ -
(कर्णौ) मेरे दोनों कान (श्रुतौ) अच्छी-श्रवण शक्ति से सम्पन्न हों, (कर्णौ) दोनों कान (भद्रश्रुतौ) कल्याणकारी तथा सुखदायी वचनों का श्रवण करने वाले हों। परमेश्वर की कृपा से (भद्रं श्लोकम्) भद्र-वाणी (श्रुयासम्) मैं सुना करूं।
टिप्पणी -
[श्लोकः वाङ्नाम (निघं० १।११)]