अथर्ववेद - काण्ड 16/ सूक्त 2/ मन्त्र 5
सूक्त - वाक्
देवता - आर्ची अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - दुःख मोचन सूक्त
सुश्रु॑तिश्च॒मोप॑श्रुतिश्च॒ मा हा॑सिष्टां॒ सौप॑र्णं॒ चक्षु॒रज॑स्रं॒ ज्योतिः॑ ॥
स्वर सहित पद पाठसु॒ऽश्रु॑ति: । च॒ । मा॒ । उप॑ऽश्रुति: । च॒ । मा । हा॒सि॒ष्टा॒म् । सौप॑र्णम् । चक्षु॑: । अज॑स्रम् । ज्योति॑: ॥२.५॥
स्वर रहित मन्त्र
सुश्रुतिश्चमोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥
स्वर रहित पद पाठसुऽश्रुति: । च । मा । उपऽश्रुति: । च । मा । हासिष्टाम् । सौपर्णम् । चक्षु: । अजस्रम् । ज्योति: ॥२.५॥
अथर्ववेद - काण्ड » 16; सूक्त » 2; मन्त्र » 5
भाषार्थ -
(सुश्रुतिः, च) अच्छी-वेदवाणी, (उपश्रुतिः, च) और समीप होकर श्रद्धापूर्वक उस का श्रवण (मा) मुझे (मा) न (हासिष्टाम्) त्यागें। (सौपर्णम्१, चक्षुः) गरुड़ समान तीक्ष्ण दृष्टि तथा सूक्ष्मदृष्टि, और (अजस्रम्, ज्योतिः) अनश्वर ज्योति परमेश्वर (मा हासिष्टाम्) मेरा परित्याग न करें।
टिप्पणी -
[उपश्रुतिः= अभवा नक्तं निर्गत्य यत्किंचिच्छुभाशुभकरं वचः। श्रूयते तद्विदुर्धीराः देवप्रश्रवमुपश्रुति ॥ "A supernatural voice heard at night and personified as a noctunal diety revealing the future (आप्टे)। सुश्रुति, श्रुतिः=श्रुतिस्तु वेदोविज्ञेयः (मनु०)] [१. सौपर्ण चक्षूः=Eagle-like sight; fiercing eye; discerning (आप्टे)। अथवा सुपर्ण = सूर्य की किरणें । सौपर्ण=किरणों के सदृश चमकीली चक्षुः।]