Loading...
अथर्ववेद > काण्ड 16 > सूक्त 3

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 4
    सूक्त - आदित्य देवता - प्राजापत्या त्रिष्टुप् छन्दः - ब्रह्मा सूक्तम् - दुःख मोचन सूक्त

    वि॑मो॒कश्च॑मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ माहा॑सिष्टाम् ॥

    स्वर सहित पद पाठ

    वि॒ऽमो॒क: । च॒ । मा॒ । आ॒र्द्रऽप॑वि: । च॒ । मा । हा॒सि॒ष्टा॒म् । आ॒र्द्रऽदा॑नु: । च॒ । मा॒ । मा॒त॒रिश्वा॑ । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.४॥


    स्वर रहित मन्त्र

    विमोकश्चमार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च माहासिष्टाम् ॥

    स्वर रहित पद पाठ

    विऽमोक: । च । मा । आर्द्रऽपवि: । च । मा । हासिष्टाम् । आर्द्रऽदानु: । च । मा । मातरिश्वा । च । मा । हासिष्टाम् ॥३.४॥

    अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 4

    भाषार्थ -
    (विमोकः,च) विमोक्ष (आर्द्रपविः, च) और सरस या स्नेहार्द्र वाणी (मा) मुझे (मा हासिष्टाम्) न त्यागें, (आर्द्रदानुः) दयार्द्र तथा स्नेहार्द्र हृदय से दिया दान (मातरिश्वा, च) और माता में शिशु को वढ़ाने या जीवन प्रदान करने वाला परमेश्वर (मा) मुझे (मा)(हासिष्टाम्) त्यागें।

    इस भाष्य को एडिट करें
    Top