अथर्ववेद - काण्ड 16/ सूक्त 3/ मन्त्र 4
सूक्त - आदित्य
देवता - प्राजापत्या त्रिष्टुप्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
वि॑मो॒कश्च॑मा॒र्द्रप॑विश्च॒ मा हा॑सिष्टामा॒र्द्रदा॑नुश्च मा मात॒रिश्वा॑ च॒ माहा॑सिष्टाम् ॥
स्वर सहित पद पाठवि॒ऽमो॒क: । च॒ । मा॒ । आ॒र्द्रऽप॑वि: । च॒ । मा । हा॒सि॒ष्टा॒म् । आ॒र्द्रऽदा॑नु: । च॒ । मा॒ । मा॒त॒रिश्वा॑ । च॒ । मा । हा॒सि॒ष्टा॒म् ॥३.४॥
स्वर रहित मन्त्र
विमोकश्चमार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च माहासिष्टाम् ॥
स्वर रहित पद पाठविऽमोक: । च । मा । आर्द्रऽपवि: । च । मा । हासिष्टाम् । आर्द्रऽदानु: । च । मा । मातरिश्वा । च । मा । हासिष्टाम् ॥३.४॥
अथर्ववेद - काण्ड » 16; सूक्त » 3; मन्त्र » 4
भाषार्थ -
(विमोकः,च) विमोक्ष (आर्द्रपविः, च) और सरस या स्नेहार्द्र वाणी (मा) मुझे (मा हासिष्टाम्) न त्यागें, (आर्द्रदानुः) दयार्द्र तथा स्नेहार्द्र हृदय से दिया दान (मातरिश्वा, च) और माता में शिशु को वढ़ाने या जीवन प्रदान करने वाला परमेश्वर (मा) मुझे (मा) न (हासिष्टाम्) त्यागें।
टिप्पणी -
[मातरिश्वा= मातरि+टुओश्वि + गतिवृद्ध्योः। मातरि श्वसिति जीवयति वा (उणा० १।१५ओ)। विमोकः=वि+मोकः (मुच्लृ मोक्षणे, मुच प्रमोचने), जन्म-मरण से छुटकारा; मुक्ति। पविः= वाङ्नाम (निघं० १।११)। दानुः=दान। यथा "यवं न वृष्टि र्दिव्येन दानुना" (अथर्व० २०।१७।७)। तथा दानुनस्पती= दानपती (निरु० २।४।१३)। मातरिश्वा=अथवा प्राणवायु "मातरि अन्तरिक्षे श्वसिति, मातरि आशु अनिति वा" (निरु० ७।७।२६), अर्थात् मैं दीर्घायुः होऊं]