अथर्ववेद - काण्ड 19/ सूक्त 28/ मन्त्र 2
द्वि॑ष॒तस्ता॒पय॑न्हृ॒दः शत्रू॑णां ता॒पय॒न्मनः॑। दु॒र्हार्दः॒ सर्वां॒स्त्वं द॑र्भ घ॒र्म इ॑वा॒भीन्त्सं॑ता॒पय॑न् ॥
स्वर सहित पद पाठद्वि॒ष॒तः। ता॒पय॑न्। हृ॒दः। शत्रू॑णाम्। ता॒पय॑न्। मनः॑। दुः॒ऽहार्दः॑। सर्वा॑न्। त्वम्। द॒र्भ॒। घ॒र्मःऽइ॑व। अ॒भीन्। स॒म्ऽता॒पय॑न् ॥२८.२॥
स्वर रहित मन्त्र
द्विषतस्तापयन्हृदः शत्रूणां तापयन्मनः। दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥
स्वर रहित पद पाठद्विषतः। तापयन्। हृदः। शत्रूणाम्। तापयन्। मनः। दुःऽहार्दः। सर्वान्। त्वम्। दर्भ। घर्मःऽइव। अभीन्। सम्ऽतापयन् ॥२८.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 28; मन्त्र » 2
भाषार्थ -
(द्विषतः) द्वेष करनेवाले प्रजाजनों के (हृदः) हृदयों को (तापयन्) तपाता हुआ, और (शत्रूणाम्) विनाशकारी दुश्मनों के (मनः) मनों को या संकल्पों को (तापयन्) तपाता हुआ, तथा (सर्वान्) सब (दुर्हार्दः) दुष्ट हृदय वालों को, (अभीन्) और अपने आपको भय-रहित समझनेवालों को (घर्मः इव) ग्रीष्मऋतु के सूर्य के सदृश (संतापयन्) संतप्त करता हुआ (दर्भ) हे शत्रुविदारक सेनापति! (त्वम्) तू हो।
टिप्पणी -
[द्विषतः=द्विष् अप्रीतौ। शत्रूणाम्=शतयतीति शत्रुः (उणा० ४।१०४)। घर्मः=ग्रीष्म ऋतुः (उणा० १।१४९), तथा घर्मांशुः सूर्यः। यथा—देवदत्तः=देवः, एवं घर्माशुः=घर्मः। अभीन्=अ+भीन् (भी भये, द्वितीयाबहुवचनम्)।]