Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 3
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥

    स्वर सहित पद पाठ

    इ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥


    स्वर रहित मन्त्र

    इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि। वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥

    स्वर रहित पद पाठ

    इदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 3

    भाषार्थ -
    (इन्द्र) हे इन्द्रियों के अधिष्ठातः जीवात्मन् !, (सोमप) हे वीर्यं का पान करनेवाले ! (इदम् श्रृणुहि) यह सुन (यत् ) जिसे कि (शोचता हृदा) शोकाविष्ट हृदय के साथ (त्वा) तेरा मैं (जोहवीमि) बार-बार आह्वान करता हूँ। (तम् ) उसे (वृश्चामि) मैं काटता हूँ, (इव ) जैसेकि (कुलिशेन) परशु द्वारा (वृक्षम्) वृक्ष को काटा जाता है (यः) जोकि (अस्माकम् ) हमारे (इदम् मनः) इस शिवसंकल्पी मन की हिंसा करता है।

    इस भाष्य को एडिट करें
    Top