अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 3
सूक्त - भरद्वाजः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
स्वर सहित पद पाठइ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥
स्वर रहित मन्त्र
इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि। वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥
स्वर रहित पद पाठइदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 3
भाषार्थ -
(इन्द्र) हे इन्द्रियों के अधिष्ठातः जीवात्मन् !, (सोमप) हे वीर्यं का पान करनेवाले ! (इदम् श्रृणुहि) यह सुन (यत् ) जिसे कि (शोचता हृदा) शोकाविष्ट हृदय के साथ (त्वा) तेरा मैं (जोहवीमि) बार-बार आह्वान करता हूँ। (तम् ) उसे (वृश्चामि) मैं काटता हूँ, (इव ) जैसेकि (कुलिशेन) परशु द्वारा (वृक्षम्) वृक्ष को काटा जाता है (यः) जोकि (अस्माकम् ) हमारे (इदम् मनः) इस शिवसंकल्पी मन की हिंसा करता है।
टिप्पणी -
[इन्द्र= सूक्त ११ में प्रोक्त शुक्र आदि गुणों से सम्पन्न जीवात्मा। सोमप= वीर्यपायी ऊर्ध्वरेता जीवात्मा। सोम= वीर्य (देखो १४।१।१-५, मत्कृत भाष्य)। जोहवीमि= ह्वयतेर्यङ्लुगन्त रूप। शोचता हृदा= हे जीवात्मन् ! शुक्र आदि होते हुए तथा सोमप होते हुए भी, जो अशिवसंकल्पी रूपी शत्रु तेरा परित्याग नहीं कर रहा, इसलिये मैं तेरा गुरु शोकाविष्ठ हृदयवाला हूँ। मन में अशिवसंकल्पों का रहना, यह मन की हिंसा है।]