Loading...
अथर्ववेद > काण्ड 2 > सूक्त 12

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 8
    सूक्त - भरद्वाजः देवता - अग्निः छन्दः - अनुष्टुप् सूक्तम् - शत्रुनाशन सूक्त

    आ द॑धामि ते प॒दं समि॑द्धे जा॒तवे॑दसि। अ॒ग्निः शरी॑रं वेवे॒ष्ट्वसुं॒ वागपि॑ गच्छतु ॥

    स्वर सहित पद पाठ

    आ । द॒धा॒मि॒ । ते॒ । प॒दम् । सम्ऽइ॑ध्दे । जा॒तऽवे॑दसि । अ॒ग्नि: । शरी॑रम् । वे॒वे॒ष्टु॒ । असु॑म् । वाक् । अपि॑ । ग॒च्छ॒तु॒ ॥१२.८॥


    स्वर रहित मन्त्र

    आ दधामि ते पदं समिद्धे जातवेदसि। अग्निः शरीरं वेवेष्ट्वसुं वागपि गच्छतु ॥

    स्वर रहित पद पाठ

    आ । दधामि । ते । पदम् । सम्ऽइध्दे । जातऽवेदसि । अग्नि: । शरीरम् । वेवेष्टु । असुम् । वाक् । अपि । गच्छतु ॥१२.८॥

    अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 8

    भाषार्थ -
    हे मृत्युदण्डित ! (ते पदम् ) तेरे पैर को (समिद्धे) सम्यक्-प्रदीप्त (जातवेदसि) अग्नि में (आ दधामि ) मैं स्थापित करता हूँ । (अग्निः ) अग्नि (शरीरम्) तेरे शरीर में (वेवेष्टु) प्रविष्ट हो जाय, (वाक् अपि ) तेरी बाणी भी (असुम्) प्राणवायु में (गच्छतु) चली जाय। जातवेदसि = जाते जाते विद्यते इति जातवेदाः, तस्मिन् (निरुक्त ७।५।१९)

    इस भाष्य को एडिट करें
    Top