अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 7
सूक्त - भरद्वाजः
देवता - यमसादनम्, ब्रह्मा
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
स॒प्त प्रा॒णान॒ष्टौ म॒न्यस्तांस्ते॑ वृश्चामि॒ ब्रह्म॑णा। अया॑ य॒मस्य॒ साद॑नम॒ग्निदू॑तो॒ अरं॑कृतः ॥
स्वर सहित पद पाठस॒प्त । प्रा॒णान् । अ॒ष्टौ । म॒न्य: । तान् । ते॒ । वृ॒श्चा॒मि॒ । ब्रह्म॑णा । अया॑: । य॒मस्य॑ । सद॑नम् । अ॒ग्निऽदू॑त: । अर॑म्ऽकृत: ॥१२.७॥
स्वर रहित मन्त्र
सप्त प्राणानष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा। अया यमस्य सादनमग्निदूतो अरंकृतः ॥
स्वर रहित पद पाठसप्त । प्राणान् । अष्टौ । मन्य: । तान् । ते । वृश्चामि । ब्रह्मणा । अया: । यमस्य । सदनम् । अग्निऽदूत: । अरम्ऽकृत: ॥१२.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 7
भाषार्थ -
(ते सप्त प्राणान्) ते रे सात प्राणों को, (तान् अष्टौ मन्यः ) आठ उन धमनियों को, (ब्रह्मणा) वेदाज्ञा द्वारा, (वृश्चामि१) मैं काटता हूँ। (यमस्य सादनम्) यम के घर (अयाः) तू आया है, (अग्निदूतः) अग्नि द्वारा परितप्त होनेवाला, (अरंकृतः) और अलंकृत अर्थात् सुशोभित हुआ।
टिप्पणी -
[सप्तप्राण= शीर्षस्थ सात गोलकों के सात प्राण। एक मुख का, दो चक्षुओं के, दो नासाछिद्रों के, दो कणों के प्राण। अष्टौ मन्यः="८ धमनियां कण्ठगत नाडीविशेष" (सायण)। अया:= "या प्रापणे" लुङि। अरंकृतः= शवालंकारेण विभूषितः (सायण)। यमस्य सादनम् = श्मशान भूमि। दूतः =दूङ् परितापे (दिवादिः) । जो प्रजाजन अति दुष्ट है और प्रजा में रहने के अधिकार योग्य नहीं, राजदण्डानुसार उसे मृत्युदण्ड मिला है।] [१. राजवधक का वचन है। आसन्नभविष्यद्-घटना अर्थात् दाहकर्म में वर्तमानकाल में प्रयोग है वृश्चामि।]