अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 4
सूक्त - चातनः
देवता - शालाग्निः
छन्दः - उपरिष्टाद्विराड्बृहती
सूक्तम् - दस्युनाशन सूक्त
भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑। गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥
स्वर सहित पद पाठभू॒त॒ऽपति॑: । नि: । अ॒ज॒तु॒ । इन्द्र॑: । च॒ । इ॒त: । स॒दान्वा॑: । गृ॒हस्य॑ । बु॒ध्ने । आसी॑ना: । ता: । इन्द्र॑: । वज्रे॑ण । अधि॑ । ति॒ष्ठतु॒ ॥१४.४॥
स्वर रहित मन्त्र
भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः। गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥
स्वर रहित पद पाठभूतऽपति: । नि: । अजतु । इन्द्र: । च । इत: । सदान्वा: । गृहस्य । बुध्ने । आसीना: । ता: । इन्द्र: । वज्रेण । अधि । तिष्ठतु ॥१४.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 4
भाषार्थ -
(भूतपतिः) भूतभौतिक जगत् का पति परमेश्वर [निजकृपा द्वारा] (इतः) यहाँ से, (च) और (इन्द्रः) इन्द्रियों का अधिष्ठाता जीवात्मा निज अध्यात्म शक्ति द्वारा, (सदान्वाः) सदा कष्टसूचक आवाजें पैदा करानेवाली स्त्री-जातिक रोग-कीटाणुओं को (निर् अजतु) निकाल फेंके। (गृहस्य बुध्ने) घर के मूल में अर्थात् अधोदेश में (आसीनाः ताः) उन आसीन हुई स्त्रीजातिक१ रोग-कीटाणुओं को (इन्द्रः) सूर्य (वज्रेण) निज किरणोंरूपी वज्र द्वारा (अधि तिष्ठतु) कुचले ।
टिप्पणी -
[मन्त्र (३) में और मन्त्र (४) में "अधराद् गृहः" तथा "गृहत्य बुध्ने" का अभिप्राय एक ही है। सूर्य की किरणें रोग-कीटाणुओं का नाश करती हैं, "उद्यन्त्सूर्यः क्रिमीन् हन्तु निम्लोचन् हुन्तु रश्मिभि:" (अथर्व० २।३२।१)।] [१. जब मादा रोग-कीटाणु कुचले गये, तब नरकीटाणु पैदा ही कहाँ से होने हुए।]