अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 1
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
नेच्छत्रुः॒ प्राशं॑ जयाति॒ सह॑मानाभि॒भूर॑सि। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठन । इत् । शत्रु॑: । प्राश॑म् । ज॒या॒ति॒ । सह॑माना । अ॒भि॒ऽभू: । अ॒सि॒ । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.१॥
स्वर रहित मन्त्र
नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठन । इत् । शत्रु: । प्राशम् । जयाति । सहमाना । अभिऽभू: । असि । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 1
भाषार्थ -
(प्राशम्) प्रकर्षरूप में भोजन१ करनेवाले को (शत्रु:) शत्रु (नेत्) नहीं (जयाति) जीते, (सहमाना अभिभूः असि) शत्रु को सहन करनेवाली तथा उसका पराभव करनेवाली तू है । (प्राशम्)२ प्रकर्षरूप में भोजन करने वाले को उद्दिष्ट करके (प्रतिप्राशः) प्रतिद्वन्द्वी प्राशों को (ओषधे) हे ओषधि तू (जहि) मार (अरसान् कुणु) और उन्हें रसविहीन कर। (ओषधिः= पाटा) (मन्त्र ४) ।
टिप्पणी -
[प्राशम् =प्र+अश भोजने (क्र्यादिः)।] [१. अथर्व० (६।१३५।१-३)। २. प्राशं प्रष्टारं वादिनम्, "प्रच्छ ज्ञीष्सायाम्"। "क्विब्वचि" (अष्टा० वार्तिक ३।२।१७८), इत्यादिना क्विप्। “च्छ्वोः " (अष्टा० १।४।१९) इति सतुकस्य छकारस्य शकारः)। प्रतिप्राश:= प्रतिकूलप्रश्नकर्तृन प्रतिवादिनः (सायण)।]