अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 5
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
तया॒हं शत्रू॑न्त्साक्ष॒ इन्द्रः॑ सालावृ॒काँ इ॑व। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठतया॑ । अ॒हम् । शत्रु॑न् । सा॒क्षे॒ । इन्द्र॑: । सा॒ला॒वृ॒कान्ऽइ॑व । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.५॥
स्वर रहित मन्त्र
तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकाँ इव। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठतया । अहम् । शत्रुन् । साक्षे । इन्द्र: । सालावृकान्ऽइव । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 5
भाषार्थ -
(तया अहम्) उस ओषधि द्वारा मैं (शत्रून्) आसुर शत्रुओं का (साक्षे) पराभव करता हूँ, (इब) जैसेकि सशरीर जीवात्मा ने (सालावृकान्) शरीररूपी शाला अर्थात् गृह के असुरों का पराभव किया। ओषधि मन्त्र (२)।
टिप्पणी -
[साक्षे =सह (पराभवे) + सिप् (सिप् बहुलं लेटि, अष्टा० ३। १।३४)। "सिप् बहुलं छन्दसि णिद् वक्तव्यः" (अष्टा० ३।१।३४) अष्टा० वार्तिक (सायण)। सालावृकान् द्वारा प्रतीत होता है कि ये शरीरवासी वृक हैं, आसुर विचार और आसुर कर्म, आध्यात्मिक देवासुर संग्राम के।]