अथर्ववेद - काण्ड 2/ सूक्त 27/ मन्त्र 3
सूक्त - कपिञ्जलः
देवता - ओषधिः
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुपराजय सूक्त
इन्द्रो॑ ह चक्रे त्वा बा॒हावसु॑रेभ्य॒ स्तरी॑तवे। प्राशं॒ प्रति॑प्राशो जह्यर॒सान्कृ॑ण्वोषधे ॥
स्वर सहित पद पाठइन्द्र॑: । ह॒ । च॒क्रे॒ । त्वा॒ । बा॒हौ । असु॑रेभ्य: । स्तरी॑तवे । प्राश॑म् । प्रति॑ऽप्राश: । ज॒हि॒ । अ॒र॒सान् । कृ॒णु॒ । ओ॒ष॒धे॒ ॥२७.३॥
स्वर रहित मन्त्र
इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे। प्राशं प्रतिप्राशो जह्यरसान्कृण्वोषधे ॥
स्वर रहित पद पाठइन्द्र: । ह । चक्रे । त्वा । बाहौ । असुरेभ्य: । स्तरीतवे । प्राशम् । प्रतिऽप्राश: । जहि । अरसान् । कृणु । ओषधे ॥२७.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 27; मन्त्र » 3
भाषार्थ -
(इन्द्रः) जीवात्मा ने (त्वा) तुझे (बाहौ) निज बाहु में (चक्रे) किया, पकड़ा, (असुरेभ्यः) असुरों के लिये, (स्तरीतवे) अर्थात् उनके विनाश के लिये (प्राशम्) अर्थ पूर्ववत्।
टिप्पणी -
["बाहौ" पद द्वारा सशरीर जीवात्मा कहा है। स्तृणाति वधकर्मा (निघं० २।१९)। बाहौ=बाहुसंलग्ने हस्ते, यथा "गङ्गायां घोषाः" = गङ्गातटे घोषाः)। मन्त्र में बांधने अर्थ का निर्देशक कोई पद नहीं ।]