अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 3
सूक्त - शम्भुः
देवता - जरिमा
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑। मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥
स्वर सहित पद पाठत्वम् । ई॒शि॒षे॒ । प॒शू॒नाम् । पार्थि॑वानाम् । ये । जा॒ता: । उ॒त । वा॒ । ये । ज॒नित्रा॑: । मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । मा । इ॒मम् । मि॒त्रा: । व॒धि॒षु॒: । मो इति॑ । अ॒मित्रा॑: ॥२८.३॥
स्वर रहित मन्त्र
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः। मेमं प्राणो हासीन्मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥
स्वर रहित पद पाठत्वम् । ईशिषे । पशूनाम् । पार्थिवानाम् । ये । जाता: । उत । वा । ये । जनित्रा: । मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । मा । इमम् । मित्रा: । वधिषु: । मो इति । अमित्रा: ॥२८.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 3
भाषार्थ -
(त्वम्) हे अग्रणी परमेश्वर! तू (पार्थिवानाम्) पृथिवी में उत्पन्न (पशूनाम् ) पशुओं का ( ईशिषे) अधिपति है, शासक है, (ये) जो पशु कि (जाताः) भुतकाल में पैदा हुए हैं, ( उत वा) अपि च ( ये जनित्राः ) जो भविष्य में पैदा होंगे। (इमम् ) इस ब्रह्मचारी को [तेरी कृपा से] ( प्राण: ) ऊर्ध्वकायस्थ प्राण (मा हासीत्) न त्यागे (मा उ अपान:) और न अपान अर्थात् अध:कायस्थ अपान (इमम् ) इस ब्रह्मचारी का (वधिषु:) वध करें (मा मित्रा:) न मित्र (मा उ) और न (अमित्राः) दुश्मन। पशूनाम् = "तवेमे पञ्चपशवो विभक्ता: गावः अश्वाः पुरुषा१ अजावय:" (अथर्व० ११।२।९)।
टिप्पणी -
[मन्त्र २ में अग्नि पद द्वारा आचार्य का वर्णन किया है, और मन्त्र ३ में अग्निपद द्वारा जगदग्नि का वर्णन अभिप्रेत है, ब्रह्मचारी के दीर्घ जीवन के लिए यहाँ से ब्रह्मचारी के लिए आशीर्वाद अभिप्रेत है। मित्रा: वधिषुः (देखो "मित्रियात् पात्वंहसः") (मन्त्र १)।] [१. ज्ञान तथा धर्म विहीन पुरुष पशु सदृश हैं, साक्षात् पशू हैं। यथा– "आहारनिद्राभय-मैथुनं च समानमेषां पशुभिः नराणाम्। धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः।"]