Loading...
अथर्ववेद > काण्ड 2 > सूक्त 28

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 3
    सूक्त - शम्भुः देवता - जरिमा छन्दः - त्रिष्टुप् सूक्तम् - दीर्घायु प्राप्ति सूक्त

    त्वमी॑शिषे पशू॒नां पार्थि॑वानां॒ ये जा॒ता उ॒त वा॒ ये ज॒नित्राः॑। मेमं प्रा॒णो हा॑सीन्मो अपा॒नो मेमं मि॒त्रा व॑धिषु॒र्मो अ॒मित्राः॑ ॥

    स्वर सहित पद पाठ

    त्वम् । ई॒शि॒षे॒ । प॒शू॒नाम् । पार्थि॑वानाम् । ये । जा॒ता: । उ॒त । वा॒ । ये । ज॒नित्रा॑: । मा । इ॒मम् । प्रा॒ण: । हा॒सी॒त् । मो इति॑ । अ॒पा॒न: । मा । इ॒मम् । मि॒त्रा: । व॒धि॒षु॒: । मो इति॑ । अ॒मित्रा॑: ॥२८.३॥


    स्वर रहित मन्त्र

    त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः। मेमं प्राणो हासीन्मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥

    स्वर रहित पद पाठ

    त्वम् । ईशिषे । पशूनाम् । पार्थिवानाम् । ये । जाता: । उत । वा । ये । जनित्रा: । मा । इमम् । प्राण: । हासीत् । मो इति । अपान: । मा । इमम् । मित्रा: । वधिषु: । मो इति । अमित्रा: ॥२८.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 3

    भाषार्थ -
    (त्वम्) हे अग्रणी परमेश्वर! तू (पार्थिवानाम्) पृथिवी में उत्पन्न (पशूनाम् ) पशुओं का ( ईशिषे) अधिपति है, शासक है, (ये) जो पशु कि (जाताः) भुतकाल में पैदा हुए हैं, ( उत वा) अपि च ( ये जनित्राः ) जो भविष्य में पैदा होंगे। (इमम् ) इस ब्रह्मचारी को [तेरी कृपा से] ( प्राण: ) ऊर्ध्वकायस्थ प्राण (मा हासीत्) न त्यागे (मा उ अपान:) और न अपान अर्थात् अध:कायस्थ अपान (इमम् ) इस ब्रह्मचारी का (वधिषु:) वध करें (मा मित्रा:) न मित्र (मा उ) और न (अमित्राः) दुश्मन। पशूनाम् = "तवेमे पञ्चपशवो विभक्ता: गावः अश्वाः पुरुषा१ अजावय:" (अथर्व० ११।२।९)

    इस भाष्य को एडिट करें
    Top