अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 5
सूक्त - शम्भुः
देवता - द्यावापृथिवी, आयुः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
इ॒मम॒ग्न आयु॑षे॒ वर्च॑से नय प्रि॒यं रेतो॑ वरुण मित्र राजन्। मा॒तेवा॑स्मा अदिते॒ शर्म॑ यच्छ॒ विश्वे॑ देवा ज॒रद॑ष्टि॒र्यथास॑त् ॥
स्वर सहित पद पाठइ॒मम् । अ॒ग्ने॒ । आयु॑षे । वर्च॑से । न॒य॒ । प्रि॒यम् । रेत॑: । व॒रु॒ण॒ । मि॒त्रऽरा॒ज॒न् । मा॒ताऽइ॑व । अ॒स्मै॒ । अ॒दि॒ते॒ । शर्म॑ । य॒च्छ॒ । विश्वे॑ । दे॒वा॒: । ज॒रत्ऽअ॑ष्टि: । यथा॑ । अस॑त् ॥२८.५॥
स्वर रहित मन्त्र
इममग्न आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन्। मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥
स्वर रहित पद पाठइमम् । अग्ने । आयुषे । वर्चसे । नय । प्रियम् । रेत: । वरुण । मित्रऽराजन् । माताऽइव । अस्मै । अदिते । शर्म । यच्छ । विश्वे । देवा: । जरत्ऽअष्टि: । यथा । असत् ॥२८.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 5
भाषार्थ -
(अग्ने) हे जगदग्रणी परमेश्वर ! (इमम्) इस ब्रह्मचारी को ( आयुषे) स्वस्थ तथा दीर्घायु के लिए, (वर्चसे) तथा तेज के लिए (नय) ले चल, माग दर्शा, (राजन्) ब्रह्मचर्याश्रम के राजारूप ! (मित्र वरुण ) हे मित्ररूप ! और वरुणरूप ! आचार्य ! ब्रह्मचारी के प्रति (प्रियम्, रेतः) प्रिय वीर्य (नय ) तू प्राप्त करा । (अदिते) हे पृथिवी ! (अस्मै) इस ब्रह्मचारी के लिये (माता इव) माता के सदृश (शर्म यच्छ) सुख प्रदान कर, (विश्वे देवा:) हे सब देवो! (यथा) जिस प्रकार कि यह ब्रह्मचारी (जरदष्टि: असत्) जरावस्था को प्राप्त होनेवाला हो जाए।
टिप्पणी -
[अग्ने= अग्निः अग्रणीर्भवति (निरुक्त ७।४।१४)। प्रियम् रेत:= इससे ब्रह्मचारी युवावस्था का प्रतीत होता है जबकि वीर्यरक्षा पर विशेष चिन्ता चाहिए। वरुण है आचार्य (अथर्व० ११।५।१४, १५)। मित्र = स्नेह करनेवाला आचार्य। अदितिः पूथिवीनाम (निघं० १।९)। विश्वे देवाः= ब्रह्मचर्याश्रम के सब दिव्य अध्यापक।]