अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 4
सूक्त - शम्भुः
देवता - द्यावापृथिवी, आयुः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु प्राप्ति सूक्त
द्यौष्ट्वा॑ पि॒ता पृ॑थि॒वी मा॒ता ज॒रामृ॑त्युं कृणुतां संविदा॒ने। यथा॒ जीवा॒ अदि॑तेरु॒पस्थे॑ प्राणापा॒नाभ्यां॑ गुपि॒तः श॒तं हिमाः॑ ॥
स्वर सहित पद पाठद्यौ: । त्वा॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । ज॒राऽमृ॑त्युम् । कृ॒णु॒ता॒म् । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने । यथा॑ । जीवा॑: । अदि॑ते: । उ॒पस्थे॑ । प्रा॒णा॒पा॒नाभ्या॑म् । गु॒पि॒त: । श॒तम् । हिमा॑: ॥२८.४॥
स्वर रहित मन्त्र
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने। यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥
स्वर रहित पद पाठद्यौ: । त्वा । पिता । पृथिवी । माता । जराऽमृत्युम् । कृणुताम् । संविदाने इति सम्ऽविदाने । यथा । जीवा: । अदिते: । उपस्थे । प्राणापानाभ्याम् । गुपित: । शतम् । हिमा: ॥२८.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 4
भाषार्थ -
हे ब्रह्मचारिन् ! (द्यौ:) द्युलोक (पिता) पिता और (पृथिवी माता) पृथिवी माता, ये दोनों (संविदाने ) परस्पर एकमतिवाले हुए (त्वा=त्वाम्) तुझे (जरामृत्युम्) जरावस्था में मरनेवाला ( कृणुताम् ) करें, ( यथा) जिस प्रकार कि तू (अदितेः उपस्थे) पृथिवी की गोद में (प्राणापानाभ्याम् गुपितः) प्राण और अपान द्वारा सुरक्षित हुआ, (शतम् हिमाः) सौ शरद् ऋतु (जीवाः) जीवित रहे।
टिप्पणी -
[अदितेः = अदितिः पृथिवीनाम (निघं० १।१)। जीवा: = जीवे:, लेटि आडागमः (सायण)। ब्रह्मचारी से कहा है कि तू निजजन्म-दाताओों को ही अपनी माता और पिता न जान, अपितु समग्र पृथिवी और द्यौः को माता-पिता जान । यतः तूने सबसे भिक्षा द्वारा विद्याग्रहण करना और जीवनचर्या करनी है, "भिक्षामाजभार" (अथर्व० ११।५।९)। इस द्वारा ब्रह्मचारी की दृष्टि को अधिक व्यापी किया है, ताकि गृहस्थ धारण कर वह समग्र समाज को माता-पिता जानकर, समाज की सेवा करने में तत्पर रहे।