अथर्ववेद - काण्ड 2/ सूक्त 28/ मन्त्र 1
सूक्त - शम्भुः
देवता - जरिमा, आयुः
छन्दः - जगती
सूक्तम् - दीर्घायु प्राप्ति सूक्त
तुभ्य॑मे॒व ज॑रिमन्वर्धताम॒यम्मेमम॒न्ये मृ॒त्यवो॑ हिंसिषुः श॒तं ये। मा॒तेव॑ पु॒त्रं प्रम॑ना उ॒पस्थे॑ मि॒त्र ए॑नं मि॒त्रिया॑त्पा॒त्वंह॑सः ॥
स्वर सहित पद पाठतुभ्य॑म् । ए॒व । ज॒रि॒म॒न् । व॒र्ध॒ता॒म् । अ॒यम् । मा । इ॒मम् । अ॒न्ये । मृ॒त्यव॑: । हिं॒सि॒षु॒: । श॒तम् । ये । मा॒ताऽइ॑व । पु॒त्रम् । प्रऽम॑ना: । उ॒पऽस्थे॑ । मि॒त्र: । ए॒न॒म् । मि॒त्रिया॑त् । पा॒तु॒ । अंह॑स: ॥२८.१॥
स्वर रहित मन्त्र
तुभ्यमेव जरिमन्वर्धतामयम्मेममन्ये मृत्यवो हिंसिषुः शतं ये। मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥
स्वर रहित पद पाठतुभ्यम् । एव । जरिमन् । वर्धताम् । अयम् । मा । इमम् । अन्ये । मृत्यव: । हिंसिषु: । शतम् । ये । माताऽइव । पुत्रम् । प्रऽमना: । उपऽस्थे । मित्र: । एनम् । मित्रियात् । पातु । अंहस: ॥२८.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 28; मन्त्र » 1
भाषार्थ -
(जरिमन्) हे जरावस्था ! (तुभ्यम् एव) तेरे लिए ही ( अयम् ) यह बालक (वर्धताम् ) बढ़े, (इमम् ) इसे (अन्ये मूत्यवः) अन्य मृत्युएँ (मा हिसिषुः) न हिंसित करें ( ये शतम् ) जोकि १०० हैं । (माता इव ) माता जैसे (उपस्थे) गोद में (पुत्रम्) पुत्र को [ रखकर ] ( एनम् ) इसे ( अंहस: ) पाप या मृत्यु से रक्षित करती है, वैसे (मित्र:) स्नेही पिता ( एनम् ) इस पुत्र को (प्रमनाः) प्रमुदित मनवाला हुआ (मित्रियात्) मित्रों से प्राप्त होनेवाले (अंहसः) पाप या मृत्यु से (पातु) सुरक्षित करे।
टिप्पणी -
[जरिमा= जृ वयोहानौ (क्र्यादि ) +इमनिच् । तुभ्यम् एव=तुझ जरावस्था की प्राप्ति के लिये ही बढ़े, [इससे पूर्व मृत्यु को प्राप्त न हो]। शतम् = सौ वर्षों की आयु में सम्भाव्यमान सौ१ मुत्युवें। मित्र:= मिदि स्नेहने (चुरादिः), स्नेही पिता। मित्रियात्= मित्र भी मित्र की हिंसा कर देते हैं स्वार्थवश होकर या दुराचार में फंसाकर। मातृपद के संनिधान से तत्सम्बन्धी मित्रपद स्नेही पिता का सूचक है।][१. न जाने किस वर्ष मृत्यु हो जाय।]