अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 1
सूक्त - प्रजापतिः
देवता - मनः
छन्दः - अनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
यथे॒दं भूम्या॒ अधि॒ तृणं॒ वातो॑ मथा॒यति॑। ए॒वा म॑थ्नामि ते॒ मनो॒ यथा॒ मां का॒मिन्यसो॒ यथा॒ मन्नाप॑गा॒ असः॑ ॥
स्वर सहित पद पाठयथा॑ । इ॒दम् । भूम्या॑: । अधि॑ । तृण॑म् । वात॑: । म॒था॒यति॑ । ए॒व । म॒थ्ना॒मि॒ । ते॒ । मन॑: । यथा॑ । माम् । का॒मिनी॑ । अस॑: । यथा॑ । मत् । न । अप॑ऽगा: । अस॑: ॥३०.१॥
स्वर रहित मन्त्र
यथेदं भूम्या अधि तृणं वातो मथायति। एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन्नापगा असः ॥
स्वर रहित पद पाठयथा । इदम् । भूम्या: । अधि । तृणम् । वात: । मथायति । एव । मथ्नामि । ते । मन: । यथा । माम् । कामिनी । अस: । यथा । मत् । न । अपऽगा: । अस: ॥३०.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 1
भाषार्थ -
(यथा) जिस प्रकार (भूम्या अधि) भूमि के ऊपर (वातः) प्रचण्ड वायु (इदम् तृणम्) इस तृण को (मथायति) मथित करती है, अनवस्थित करती है, (एव-एवम्) इसी प्रकार [हे पत्नी !] (ते मनः) तेरे मन को (मथ्नामि) मैं [पति] मथित करता हूँ, (यथा) जिस प्रकार कि ( माम्, कामिनी) मेरी कामना करनेवाली [मुझे चाहनेवाली] ( अस: ) तू हो जाय, (यथा) जिस प्रकार कि (मत् अपगा: न असः) मुझसे हटकर [मुझे छोड़कर] चले जानेवाली तू न हो।
टिप्पणी -
[मन्त्र में पति से रुष्ट हुई पत्नी का वर्णन है, जोकि पति को त्याग कर चले जाने में प्रवृत्त है। अपगाः= अप + गम् = गमेर्विट्१ (अष्टा० ३।२।६७) + आत्२ (अष्टा० ६।४।४१)।] [१. जनसनखनक्रमो विट्। २. विड्वनोरनुनासिकस्यात् ]