अथर्ववेद - काण्ड 2/ सूक्त 30/ मन्त्र 5
सूक्त - प्रजापतिः
देवता - दम्पती
छन्दः - अनुष्टुप्
सूक्तम् - कामिनीमनोऽभिमुखीकरण सूक्त
एयम॑ग॒न्पति॑कामा॒ जनि॑कामो॒ऽहमाग॑मम्। अश्वः॒ कनि॑क्रद॒द्यथा॒ भगे॑ना॒हं स॒हाग॑मम् ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । पति॑ऽकामा । जनि॑ऽकाम: । अ॒हम् । आ । अ॒ग॒म॒म् । अश्व॑: । कनि॑क्रदत् । यथा॑ । भगे॑न । अ॒हम् । स॒ह । आ । अ॒ग॒म॒म् ॥३०.५॥
स्वर रहित मन्त्र
एयमगन्पतिकामा जनिकामोऽहमागमम्। अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥
स्वर रहित पद पाठआ । इयम् । अगन् । पतिऽकामा । जनिऽकाम: । अहम् । आ । अगमम् । अश्व: । कनिक्रदत् । यथा । भगेन । अहम् । सह । आ । अगमम् ॥३०.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 30; मन्त्र » 5
भाषार्थ -
(इयम्) यह वधू (पतिकामा) पति की कामनावाली (आगन्) आई है, और (अहम्) मैं वर (जनिकामः) जाया की कामनावाला (आगमम्) आया हूँ। (कनिक्रदत्) बार-बार क्रन्दन करता हुआ (अश्वः) अश्व (यथा) जिस प्रकार (सह) [क्षुधा के] साथ [घास-वारे की ओर आता है, वैसे (भगेन सह) ऐश्वर्य और सम्पत्ति के साथ (अहम्) मैं (आगमम् आया हूँ [विवाह के लिये]
टिप्पणी -
[गृहस्थ में ऐश्वयं और सम्पत्ति की आवश्यकता होती है, अतः बर ऐश्वर्य-सम्पत्ति के साथ विवाह के लिए आया है। ]