अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 1
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्,(पृथक्करणम्) चन्द्रमाः, आयुष्यम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्षविबर्हण
अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्यां॒ कर्णा॑भ्यां॒ छुबु॑का॒दधि॑। यक्ष्मं॑ शीर्ष॒ण्यं॑ म॒स्तिष्का॑ज्जि॒ह्वाया॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒क्षीभ्या॑म् । ते॒ । नासि॑काभ्याम् । कर्णा॑भ्याम् । छुबु॑कात् । अधि॑ । यक्ष्म॑म् । शी॒र्ष॒ण्य॑म् । म॒स्तिष्का॑त् । जि॒ह्वाया॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.१॥
स्वर रहित मन्त्र
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि। यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
स्वर रहित पद पाठअक्षीभ्याम् । ते । नासिकाभ्याम् । कर्णाभ्याम् । छुबुकात् । अधि । यक्ष्मम् । शीर्षण्यम् । मस्तिष्कात् । जिह्वाया: । वि । वृहामि । ते ॥३३.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 1
भाषार्थ -
(अक्षिभ्याम्) दोनों आँखों से, (ते) तेरे (नासिकाभ्याम्) दोनों नासिका छिद्रों से, (कर्णाभ्याम्) दोनों कानों से, (छुबुकात् अधि) ओष्ठ के अधः प्रदेश अर्थात् ठोड़ी से, (मस्तिष्कात्) मस्तिष्क से, (जिह्वायाः) जिह्वा से (ते) तेरे (शीर्षण्यम्, यक्ष्मम्) सिर में स्थित यक्ष्म को (विवृहामि) मैं निकालता हूँ। यह "शीर्षण्य" यक्ष्म है। विवृहामि = उद्धरामि, उन्मूलयामि, वृह उद्-यमने (तुदादिः)।