अथर्ववेद - काण्ड 2/ सूक्त 33/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - यक्षविबर्हणम्(पृथक्करण्म्) चन्द्रमाः, आयुष्यम्
छन्दः - उष्णिग्गर्भा निचृदनुष्टुप्
सूक्तम् - यक्षविबर्हण
अ॒स्थिभ्य॑स्ते म॒ज्जभ्यः॒ स्नाव॑भ्यो ध॒मनि॑भ्यः। यक्ष्म॑म्पा॒णिभ्या॑म॒ङ्गुलि॑भ्यो न॒खेभ्यो॒ वि वृ॑हामि ते ॥
स्वर सहित पद पाठअ॒स्थिऽभ्य॑: । ते॒ । म॒ज्जऽभ्य॑: । स्नाव॑ऽभ्य: । ध॒मनि॑ऽभ्य: । यक्ष्म॑म् । पा॒णिऽभ्या॑म् । अ॒ङ्गुलि॑ऽभ्य: । न॒खेभ्य॑: । वि । वृ॒हा॒मि॒ । ते॒ ॥३३.६॥
स्वर रहित मन्त्र
अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः। यक्ष्मम्पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥
स्वर रहित पद पाठअस्थिऽभ्य: । ते । मज्जऽभ्य: । स्नावऽभ्य: । धमनिऽभ्य: । यक्ष्मम् । पाणिऽभ्याम् । अङ्गुलिऽभ्य: । नखेभ्य: । वि । वृहामि । ते ॥३३.६॥
अथर्ववेद - काण्ड » 2; सूक्त » 33; मन्त्र » 6
भाषार्थ -
(अस्थिभ्यः) हड्डियों से, (मञ्जभ्यः) हड्डियों के भीतर के तत्त्व [marrow] से, (स्रावभ्यः) सिराओं [veins] से, (धमनिभ्यः) धम-धम करनेवाली शुद्ध रक्तवाली नाड़ियों से, (पाणिभ्याम) दोनों हथेलियों से, (अंगुलिभ्यः) हाथों की उङ्गिलियों से, (नखेभ्यः) नखों से (ते ) तेरे (यक्ष्म) यक्ष्म रोग को (विवृहामि) मैं निकाल देता हूँ।
टिप्पणी -
[मज्जा= नलिकावाली हड्डियों के भीतर तथा पेशियों में का स्निग्ध तत्त्व। स्राव= यह है हृदय की ओर स्रवित होनेवाला अशुद्ध रक्त।]