अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 4
सूक्त - अथर्वा
देवता - वायुः, प्रजापतिः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुगण सूक्त
ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पाः॒ सन्तो॑ बहु॒धैक॑रूपाः। वा॒युष्टानग्रे॒ प्र मु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संररा॒णः ॥
स्वर सहित पद पाठये । ग्रा॒म्या: । प॒शव॑: । वि॒श्वऽरू॑पा: । विऽरू॑पा: । सन्त॑: । ब॒हु॒ऽधा । एक॑ऽरूपा: । वा॒यु: । तान् । अग्रे॑ । प्र । मु॒मो॒क्तु॒ । दे॒व: । प्र॒जाऽप॑ति: । प्र॒ऽजया॑ । स॒म्ऽर॒रा॒ण: ॥३४.४॥
स्वर रहित मन्त्र
ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः। वायुष्टानग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥
स्वर रहित पद पाठये । ग्राम्या: । पशव: । विश्वऽरूपा: । विऽरूपा: । सन्त: । बहुऽधा । एकऽरूपा: । वायु: । तान् । अग्रे । प्र । मुमोक्तु । देव: । प्रजाऽपति: । प्रऽजया । सम्ऽरराण: ॥३४.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 4
भाषार्थ -
(ये) जो (ग्राम्या:) ग्राभ्य स्वभावोंवाले (पशव:) पशुरूप हैं, (विश्वरूपाः) नाना रूपाकृतियोंवाले होते हुए, (विरुपा: सन्तः) अर्यात् भिन्न-भिन्न रूपाकृतियोंवाले होते हुए भी, (बहुधा) प्रायः (एकरूपाः) एकरूप हैं, ग्राम्यस्वभावोंवाले हैं, (तान्) उन्हें (अग्रे) प्रथम (वायु:) प्राणायाम वायु (प्रमुमोक्तु) प्रमुक्त करे, तत्पचात (प्रजया संरराणः) प्रजा के साथ सम्यक्-रममाण हुआ (प्रजापतिः) प्रजाओं का पति ब्रह्म प्रमुक्त करे।
टिप्पणी -
[अभिप्राय यह कि जो मनुष्य अभी ग्राम्यवृत्तियोंवाले हैं, जिन्हें कि अभी जीवात्म-अन्वीक्षण की भावनाएं जागरित नहीं हुई, वे पहिले प्राणायाम का अभ्यास करें और प्राणायाम के अभ्यास द्वारा मोक्ष के लिए तैयार हुओं को, वायुपति अर्थात् प्राणायाम वायु का पति परमेश्वर तत्पश्चात् उन्हें मोक्ष प्रदान करे।]