अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 1
य ईशे॑ पशु॒पतिः॑ पशू॒नां चतु॑ष्पदामु॒त यो द्वि॒पदा॑म्। निष्क्री॑तः॒ स य॒ज्ञियं॑ भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानं सचन्ताम् ॥
स्वर सहित पद पाठय: । ईशे॑ । प॒शु॒ऽपति॑:। प॒शू॒नाम् । चतु॑:ऽपदाम् । उ॒त । य: । द्वि॒ऽपदा॑म् । नि:ऽक्री॑त: । स: । य॒ज्ञिय॑म् । भा॒गम् । ए॒तु॒ । रा॒य: । पोषा॑: । यज॑मानम् । स॒च॒न्ता॒म् ॥३४.१॥
स्वर रहित मन्त्र
य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम्। निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥
स्वर रहित पद पाठय: । ईशे । पशुऽपति:। पशूनाम् । चतु:ऽपदाम् । उत । य: । द्विऽपदाम् । नि:ऽक्रीत: । स: । यज्ञियम् । भागम् । एतु । राय: । पोषा: । यजमानम् । सचन्ताम् ॥३४.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 1
भाषार्थ -
(यः) जो (पशुपति:) पशुपति (चतुष्पदाम् ) चार पैरोंवाले ( पशूनाम् ) पशुओं का (ईशे) अधीश्वर है, (उत) तथा (य:) जो ( द्विपदाम्१) दो पैरोंवालों का अधीश्वर है (सः) वह (निष्क्रीत:) मानो [ मेरी भक्ति द्वारा ] खरीदा गया (यज्ञियम्) मेरे ध्यान-यज्ञ को (भागम् एतु) भागी हो और (यजमानम्) उपासनायज्ञ-कर्ता मुझको (रायस्पोषाः) सम्पत्तियों की पुष्टियाँ (सचन्ताम्) प्राप्त हों।
टिप्पणी -
[१. द्विपद पशु हैं, मनुष्य। जब तक आहार, निद्रा, भय, मैथुन से सम्पन्न मनुष्य रहते हैं, तब तक ये पशु ही हैं। आहारनिद्राभयमैथुनं च समानमेतत् पशुमिनंराणाम्। धर्मो हि तेषामधिको विशेषो धर्मेण हीनाः पशुभिः समानाः॥]