Loading...
अथर्ववेद > काण्ड 2 > सूक्त 34

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 34/ मन्त्र 5
    सूक्त - अथर्वा देवता - आशीर्वचनम् छन्दः - त्रिष्टुप् सूक्तम् - पशुगण सूक्त

    प्र॑जा॒नन्तः॒ प्रति॑ गृह्णन्तु॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्यः॒ पर्या॒चर॑न्तम्। दिवं॑ गछ॒ प्रति॑ तिष्ठा॒ शरी॑रैः स्व॒र्गं या॑हि प॒थिभि॑र्देव॒यानैः॑ ॥

    स्वर सहित पद पाठ

    प्र॒ऽजा॒नन्त॑: । प्रति॑ । गृ॒ह्ण॒न्तु॒ । पूर्वे॑ । प्रा॒णम् । अङ्गे॑भ्य: । परि॑ । आ॒ऽचर॑न्तम् । दिव॑म् । ग॒च्छ॒ । प्रति॑ । ति॒ष्ठ॒ । शरी॑रै: । स्व॒:ऽगम् । या॒हि॒ । प॒थिऽभि॑: । दे॒व॒ऽयानै॑: ॥३४.५॥


    स्वर रहित मन्त्र

    प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम्। दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥

    स्वर रहित पद पाठ

    प्रऽजानन्त: । प्रति । गृह्णन्तु । पूर्वे । प्राणम् । अङ्गेभ्य: । परि । आऽचरन्तम् । दिवम् । गच्छ । प्रति । तिष्ठ । शरीरै: । स्व:ऽगम् । याहि । पथिऽभि: । देवऽयानै: ॥३४.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 34; मन्त्र » 5

    भाषार्थ -
    (पूर्व) प्राणायाम के अभ्यास में पूर्ण हुए, (प्रजानन्तः) प्राणायाम की विधि को जानते हुए, (पर्याचरन्तम् प्राणम्) शरीर में सब अङ्ग-प्रत्यङ्ग में विचरते हुए प्राण का (प्रति गृह्णन्तु) प्रत्याहार द्वारा निग्रह करें। हे प्राण का निग्रह करनेवाले! (दिवम् गच्छ) दिव्य ज्योति को तू प्राप्त हो, (शरीरै:) स्थूल, सूक्ष्म और कारण शरीरों द्वारा (प्रति तिष्ठ) दूढ़ स्थिति को तू प्राप्त हो जा, तदनन्तर (देवयानै: पथिभिः) देवों के जानेवाले मार्गों द्वारा (स्वर्गम्) स्वर्ग को (याहि) तू जा।

    इस भाष्य को एडिट करें
    Top